श्रीपद्मावती सहस्रनामस्तोत्रम् पदमावती कवचम्

1..🌹🌹🌹श्रीपद्मावती सहस्रनामस्तोत्रम्🌹🌹🌹
2..🌹🌹 पदमावती कवचम् 🌹🌹

पदमावती देवी की साधना वैष्णव मत,शक्ति मत,
और जैन मत में अलग-अलग स्वरूप में होती है

वैष्णव मत में तिरूपति बालाजी भगवान वेंकटेश्वर  की पत्नी पदमावती देवी है  जो लक्ष्मी अवतार है।। जो स्वम्भू रूप से कमल-पुष्प से उत्पन्न होने के कारण पदमावती कहलाई।

शाक्त  मत में पदमावतीसर्वज्ञेश्वर भैरव की शक्ति है। और
महालक्ष्मी के तांत्रिक रूप की प्रतीक है।

जैन धर्म में पदमावती यक्षिणी देवी है जो धरणेन्द्र यक्ष की पत्नी हैं और पारसनाथ तीर्थंकर की  रक्षिका शक्तिहैं 
 यह दोनों पूर्व जन्म में नाग नागिन थे । बाद में पारसनाथ जी की कृपा से यक्ष यक्षिणी बनें और उनके सेवक बने

बौद्ध तंत्र में भी इनके यक्षिणी रूप की साधना होती है

यद्यपि इन सभी संप्रदायो के बहुत से  साधना मंत्रो में काफी समानता है।एक ही मंत्र विभिन्न मत के लोग अपनी भावनानुसार प्रयोग करते हैं।

निम्नलिखित स्तोत्र शक्ति संप्रदाय की पदमावती देवी को समर्पित है  ।जो शक्ति रूपा है और महालक्ष्मी का तांत्रिक
रूप  भी समाहित किए हुए हैं

1....🌹 श्री पदमावती सहस्त्रनाम स्तोत्र 🌹

ॐ श्रीगणेशाय नमः

ॐ ह्रीं श्रीं ब्लूं च  पद्मा पद्मावतीश्वरी फट स्वाहा॥
ॐ ह्रीं पदमावत्यै नमः
ॐ नमो भगवती पद्मावती सर्वजन मोहनी,
सर्व कार्य करनी, मम विकट संकट हरणी,
मम मनोरथ पूरणी, मम चिंता चूरणी नमों।
ॐ ॐ पद्मावती नम स्वाहा:।

भैरव उवाच -
श्रीशैलशिखरासीनं देवीशं परमेश्वरम् ।
प्रहसन्तं विरूपाक्षं गणगन्धर्वसेवितम् ॥ १॥

ब्रह्मोपेन्द्रेन्द्रचन्द्रार्कगुरुभार्गवपूजितम् ।
नागयज्ञोपवीतं च भूतिभूषितविग्रहम् ॥ २॥

त्रिशूलखट्वाङ्गधरं शरहस्तं पिनाकिनम् ।
जटाजूटोज्ज्वलं देवं गङ्गाधरमुमेश्वरम् ॥ ३॥

जयन्तं मनसा तत्त्वं ध्यानोन्मीलितलोचनम् ।
उभया परया भक्त्या सेविताङ्घ्रिसरोरुहम् ॥ ४॥

प्रसन्नवदनं देवं करुणपूर्णमानसम् ।
प्राणम्योत्थाय रुद्राणी भैरवं वाक्यमब्रवीत् ॥ ५॥

ॐ भगवन् देवदेवेश भक्तानुग्रहकारक ।
शरण्यं वरदेशान त्रिनेत्र त्रिपुरान्तक ॥ ६॥

त्वमात्मा जगतां साक्षी त्वं तत्त्वं वेदवित्परः । (६४)
त्वं तन्त्रवादी मन्त्रेशो नेत्रेशो घोरभैरवः ॥ ७॥

हाटकेश्वर ईशोऽसि नागराजोपसेवितः ।
श्रीसर्वज्ञेश्वरी देवी परा पद्मावतीति या ॥ ८॥

तस्या नामसहस्रं मे वक्तुमर्हसि भैरव ।
भैरव उवाच -
देवदेवीति या देवि श्रीसर्वज्ञेश्वरेश्वरी ॥ ९॥

पद्मावतीति या देवि महाचीनद्रुमाश्रया ।
श्रीबुद्धोपासिता विद्या महाविद्याधीदेवता ॥ १०॥

परब्रह्म परा देवी अधाराम्नायनायकी ।
विंशाक्षरी च कमला कमलाक्षी च पञ्चमी ॥ ११॥

तस्या नामसहस्रं ते वक्ष्ये परमदुर्लभम् ।
स्तुत्यं पुण्यप्रदं पुण्यं सर्वदेवादिपूजितम् ॥ १२॥

सर्वपापप्रशमनं सर्ववैरिनिषूदनम् ।
सर्वरोगहरं देवि सर्वोपद्रवनाशनम् ॥ १३॥

पूजाकोटिसमं दिव्यं सर्वदारिद्र्यनाशनम् । (६५)
लक्ष्मीप्रदं च धनदं विद्याश्चातुर्यकारणम् ॥ १४॥

सर्वशापूरकं साध्यमष्टसिद्धिप्रदायकम् ।
वेदतत्त्वं तन्त्रत्तत्वं मन्त्रतत्त्वैककारणम् ॥ १५॥

जयदं वलदं गुह्यं सर्वयज्ञफलप्रदम् ।
श्रुत्वा गोपय यत्नेन मन्त्रनामसहस्रकम् ॥ १६॥

पद्मावत्या रहस्यं मे सर्वस्वं पारदैवतम् ।
मन्त्रनामसहस्रस्य सदाशिवऋषिः स्मॄतः ॥ १७॥

त्रिष्टुप्छन्दो देवता च श्रीसर्वज्ञेश्वरेश्वरी ।
पद्मावतीति मा बीजं पराशक्तिरिति स्मॄता ॥ १८॥

कामकीलकमीशानि दिग्बन्धः प्रणवः स्मॄतः ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ १९॥

ॐ अस्य श्रीपद्मवतीनामसहस्रस्य श्रीसदाशिवऋषिः,
त्रिष्टुप्छन्दः, श्रीसर्वज्ञेश्वरेश्वरी पद्मावति देवता ।
श्रीम्बीजं ह्रींशक्तिः क्लीं कीलकम् । ॐ इतिदिग्बन्धनम् । (६६)
श्रीधर्मार्थकममोक्षार्थे पद्मावती मन्त्रनामसहस्रस्य
                   जपे पाठे विनियोगः ।
अथ ध्यानम् ।
ॐ उद्यत्सूर्यमरीचिकोटिसदृशीमापीनन्तुङ्गस्तनी-
     मारक्ताम्बरधारिणीं शशिकलाचूडां त्रिनेत्रोज्ज्वलाम् ।
मालापद्मकपालकुम्भककरां पद्मासनां शीधुपाम् ।
     देवीं मुक्तकचां सुरासवरसां रक्तोक्षणां चिन्तये ॥

इति ध्यानम् ॥

ॐ ह्रीं श्रीं क्लीं ब्लूं नागी नागराजोपसेविता ।
नागेन्द्रतनया नारी नगराजसुतानघा ॥ १॥

नगरी नागरी नुत्या नगनायकनन्दनी ।
नीलम्बरधरानन्ता नीला नीलपताकिनी ॥ २॥

नीलक्रमेश्वरी नुन्ना नीलद्रूमलताश्रया ।
निशा निशाकरकला कोमला च कलावती ॥ ३॥

जयाश्रया जयकरी विजया विजयप्रदा ।
विलासिनी विश्वमाता विश्वेशी विश्वसूदिनी ॥ ४॥

विश्वप्रसूर्विश्वधात्री धात्री धातृवरप्रदा ।
अमृती मृत्युशमनी मारी मृत्युर्मनोन्मयी ॥ ५॥

मनस्विनी मानवती मनोज्ञा मदिरावती ।
इन्द्राणी दाहनी दीप्तिर्धर्मदा धर्मनायकी ॥ ६॥

रक्षोधात्री राक्षसेशी रक्षोलोकोपसेविता ।
वारुणी मदिरा मोदा वारुणीमदविह्वला ॥ ७॥

यात्याली वायुसूर्वाणी वयुपूज्या विभावरी ।
श्रीदा श्रीदेश्वरी श्रीला श्रीशोभा शङ्करी शिवा ॥ ८॥

ईश्वरी शाम्भवी मूर्तिर्ब्रह्मसूर्ब्रह्मवल्लभा ।
नारायणी शेषमूर्तीर्गुरुमूर्तिर्गरीयसी ॥ ९॥

कृसराकेशरवती कमला कमलावती ।
विमला निर्मला माला मालाक्षीरक्षपाकुला ॥ १०॥

कपालीश्वरसेव्या च कपालीशी कपालिनि ।
माल्याम्बरधरा साध्वी मालिनी हारिणी हरित् ॥ ११॥

हालाहालावती हेलालीला लीलावती तटी ।
वालिका कलिकाकाली कुरुकुल्लाच कोमला ॥ १२॥

डाकिनी डक्किका योग्या योगिनी खेचरी चरी ।
ब्रह्माणी ब्रह्मरुद्राणी वैष्णवी चण्डिका जया ॥ १३॥

दैत्यदर्पहरी ध्येया दर्पवत्यपराजिता ।
कौमारी कुलिकाकुह्या वाराही वरदायिनी ॥ १४॥

नारसिंही वीरसिंही नृपसिंहसमर्चिता ।
असिताङ्गी नताङ्गी च रुरुभैरवपूजिता ॥ १५॥

कपालभैरवेशानी भीषणा भीषणेश्वरी ।
संहारभैरवी भीमा भीमावामाङ्गवासिनी ॥ १६॥

गणेश्वरी गुणातीता निर्गुणा निष्कला कला ।
सकला सकलाधारा धराधरसुताप्रसूः ॥ १७॥

प्रजावती प्रेमवती विनता विनयप्रदा ।
विश्वम्भरा वरगतिः सुगतिः सुगतार्चिता ॥ १८॥

स्वर्गतिः समतिः साध्वी सुखदाच सुखावती ।
त्रिनेत्रा त्रिपुरेशानी महात्रिपुरसुन्दरी ॥ १९॥

त्रिकुला त्रिपुराध्याक्षा त्रिवर्णा त्रिपुटेश्वरी ।
त्र्यक्षरी त्रिपुरा बाला महात्रिपुरभैरवी ॥ २०॥

वीरागिणी वीरगतिरध्विनी चास्ववाहिनी ।
अश्वप्लुतिः साधुगतिर्भरणी भारिणी भगा ॥ २१॥

भगमाला भगेशानी भगबिम्बाभमालिनी ।
कृत्तिका कृत्तिवस्त्रा च कृत्तिवासकुटुम्बिनी ॥ २२॥

कार्तिकेयप्रसूः कीर्तिः कीर्तिदा कीर्तिवर्धिनी ।
रोहिणि रोहिणिमूर्तिः रौहिणीयवरप्रदा ॥ २३॥

मृगावती मृगीनेत्री मृगलाञ्छनशेखरा ।
मृगराजगतिर्मृग्या मृगी मृगशिरोधरा ॥ २४॥

आर्द्रार्द्रवासना सान्द्रा पुनर्भूतिः पुनर्वसुः ।
पुनर्जया पुर्नर्दीना पुनर्वारा पुनर्वधूः ॥ २५॥

तिथ्या तिथिप्रिया तिथ्यापुष्पा पुष्पवती पुरी ।
अश्लेषाश्लेष रसिका मघा मोघावती सुहॄत् ॥ २६॥

पूर्वा पुर्वमुखी पौर्वा पुर्वाफाल्गुणिका तडित् ।
सौदामिनी सुदामा च सुधापानपरायणा ॥ २७॥

उत्तरा चोत्तराषा च सोत्तरोत्तरफाल्गुणी ।
हस्ता हस्तजनीत्री च खनित्री खनिरुत्तमा ॥ २८॥

चित्रा चित्राम्बरधरा स्वातिः स्वादुसुह्वीसुरी ।
विशाखा शाखिनी शाखा विशाखाजननी जडी ॥ २९॥

अरागिणी परा राग्यानुराधानुरुपूजिता ।
ज्येष्ठा श्रेष्ठा ज्येष्ठकला मूलं मूलधरागतिः ॥ ३०॥

पूर्वाषाढा च या षण्डी चोत्तराषाढवल्लभा ।
श्रावणी श्रावणीमुर्तिः श्रवणेशी श्रुतिस्मृतिः ॥ ३१॥

विश्रवा सश्रवा श्रव्या श्रान्ता वैश्रवणीश्वरी ।
धनेश्वरी धनिष्ठा च धनिलोकवरप्रदा ॥ ३२॥

शतं शमा शतभिषक् कलिकल्मषनाशिनी ।
पूर्वाभाद्रपदा भाद्रभाद्रदा भाद्रकालिका ॥ ३३॥

श्मशानकालिका घोरा कालिका वीरकालिका ।
उत्तरोतरभद्रा च पदचोत्तरकालिका ॥ ३४॥

रेवती देवकी देवी श्यामा दक्षिणकालिका ।
सूर्यांशुसदृशी शूरी चन्द्रिका चन्द्रवल्लभा ॥ ३५॥

मङ्गली मङ्गलवती योद्धदा बुद्धिवर्धिनी ।
बुद्धोपसेविता बोधा जीवदा जीवसेविता ॥ ३६॥

जीवन्तो गुरुदेहा च वाग्विलासप्रदायिनी ।
शुक्रः शुक्रप्रसूः शुक्रो शुक्रलिप्ता च शुक्रला ॥ ३७॥

शुक्रात्मिका शुक्रपूज्या शुक्रनीतिविवर्धिनी ।
शुक्रप्रिया शुक्रजया शुक्रचन्दनचर्चिता ॥ ३८॥

श्रुक्राङ्गरागलिप्ताङ्गी श्रुक्रैकतिलकप्रिया ।
शनिप्रस्था मन्दगतिर्मन्दमाता मदालसा ॥ ३९॥

मन्दाकिनी च मदिरा मदिरारुणलोचना ।
रक्तबाहुर्हरीकेतुः कैतवी केतुमालिनी ॥ ४०॥

ध्रुवा ध्रुवजनित्री च ध्रुवमार्गप्रवर्त्तिनी ।
अनुसुयानुलोमा च लोआपमुद्रा च लोपिनी ॥ ४१॥

अगस्त्योपासिता विद्या नवग्रहसमर्चिता ।
प्रतिपद्विकलातिथ्या द्वितीया सैव शक्तिका ॥ ४२॥

तृतीया कारिणीमुर्तिश्चतुर्था वेदनायकी ।
पञ्चमी षोम पञ्चेसी षष्ठी षड्रसलोलुपा ॥ ४३॥

सप्तमी सप्तशाखा च सप्तर्षिजनसेविता ।
अष्टमी वसुपूज्या च नवमी नवरात्रिका ॥ ४४॥

नवदुर्गाश्रया मूर्तिः श्रीदुर्गा कालरात्रिका ।
दशमी दशमीपुज्या दशदिक्पालवन्दिता ॥ ४५॥

एकादशी रुद्रमूर्ति द्वादशी सूर्यवल्लभा ।
त्रयोदशी शिवप्रीता भुतेशी च चतुर्दशी ॥ ४६॥

अमावास्य पितृकला पूर्णिमा चन्द्रवन्दिता ।
विद्याधरी मेनकाच चित्रलेखाप्यलम्बुषा ॥ ४७॥

तिलोत्तमाक्षरा रम्भा रम्भोरू लम्भकुन्दला ।
ऊर्वशी शीतलाङ्गी च शूलिनी कुन्तकेश्वरी ॥ ४८॥

सुन्दोपसुन्दशमनी महिषसुरसूदिनी ।
रक्तबीजहरा रक्तचण्डमुण्डनिषूदिनी ॥ ४९॥

निशुम्भशुम्भहर्त्री च मधुकैटभनाशिनी ।
हिरण्याक्षहरी धूर्ती रावणान्तकरी धृतिः ॥ ५०॥

सीता साध्वी शीलवती शम्भरान्तकरी सती ।
शम्बरारिसहाया च शम्बरारिरिपुप्रिया ॥ ५१॥

यक्षेश्वरी यक्षवधूर्यक्षिणी यक्षनायकी ।
रक्षोमाता राक्षसी च गान्धारी किन्नरीश्वरी ॥ ५२॥

पिशाची सुमुखी देवी मातङ्गी राजवल्लभा । (७४)
उच्छिष्टमुखचाण्डाली राजमातङ्गिनी तुरी ॥ ५३॥

महापिशाचिनी देवी शङ्किनी शङ्खिनी शता ।
गुह्या गुह्यतमा गोप्त्री यक्षिणी गुह्यकेश्वरी ॥ ५४॥

सुलोचना सुगोत्रा च सुवस्त्रा स्वर्णकङ्कणा ।
सिद्धेस्वरी सिद्धमाता सिद्धलोकनिवासिनी ॥ ५५॥


अणिमा महिमा सिद्धिर्गरिमा लघिमा तथा ।
ईशत्वसिद्धिः सत्सिद्धिः सप्तसिद्धिः सदाश्रया ॥ ५६॥

सकाम्यसिद्धिः सिद्धेछा मन्त्रसिद्धिः सुसिद्धिदा ।
भूतेश्वरी महाराज्ञी भुतेश्वरविलासिनी ॥ ५७॥

भूतधात्रि भूतविद्या भूतवेतालसेविता ।
तपस्विनी तपस्या च यश्स्या च यसखिनी ॥ ५८॥

स्तम्भिनी मुखमुद्रा च महास्तम्भेश्वरेश्वरी ।
गतिस्तम्भकरी त्रेता बगला बगलामुखी ॥ ५९॥ (७४)

मोहिनी काममोहा च मोहा त्रिपुरमोहिनी । (७५)
मारणीमुर्तिरीशानी मृत्युरूपा करालिनी ॥ ६०॥

केनाशवरदा केला जगदाकर्षिणीश्वरी ।
वशीकरणमूर्तिश्च राजलोकवशङ्करी ॥ ६१॥

उच्चाटनकरी मुद्रा शान्तिका शान्तिदायिनी ।
पौष्टिकी पुष्टिदा पुष्टिः सन्तानकतकस्थिता ॥ ६२॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च वत्सला ।
वन्ध्यापुत्रप्रदा पौत्री पौत्रीपुत्रप्रियङ्करी ॥ ६३॥

मौक्तिकी मुक्तिदा मुक्तिर्मुक्ताहारविभूषणा ।
सरस्वती भारती च जडभावविनाशिनी ॥ ६४॥

उग्रताराभतारा च तिथितारोत्तरोत्तरा ।
नीली सुरार्चिता नीवी नीला नीलसरस्वती ॥ ६५॥

एका चैकजटजूटा महातारा जटालिनी ।
शैलदुर्गा शैलपुत्री ब्रह्मेशी ब्रह्मचारिणी ॥ ६६॥

चण्डघण्टा चण्डदुर्गा प्रचण्डा चण्डिका च्युता । (७५)
कूष्माण्डी स्कन्दमाता च गुहदुर्गा सुदुर्जया ॥ ६७॥ (७६)

कात्यायनी पुटदुर्गा कालदुर्गा कृकाटिकी ।
कालरात्री रत्नदुर्गा महागौरी गुणप्रिया ॥ ६८॥

देवदूती शिवादूती दूतदुर्गा पराम्बिका ।
वनदुर्गेति दुर्गा च पद्मदुर्गा पिलम्पिला ॥ ६९॥

श्रीविद्यावासिनी दुर्गा हिमाचलकृतालया ।
निषधाद्रिनिवासा च माल्यवद्गिरिवासिनी ॥ ७०॥

पारिजातगिरिस्था च गन्धमादनवासिनी ।
सह्यपर्वतसंस्था च कैलासाचलवासिनी ॥ ७१॥

मलयस्था लयातीता सप्तसागरवासिनी ।
सप्तद्वीपाश्रया पृथ्वी सप्तपातालवासिनी ॥ ७२॥

सप्तग्रहेश्वरी सप्तभुवनान्तरवासिनी ।
शिवतत्त्वमयी शक्तिः सदाशिवविलासिनी ॥ ७३॥

ईश्वराश्रयिणी काम्या शुद्धविद्या सदालसा । (७६)
माया मायवती याम्या कलातत्त्वप्रकाशिनी ॥ ७४॥ (७७)

विद्यावाग्वादिनी वाणी रागतत्त्वप्रमोदिनी ।
कालतत्त्वानुरागा च नियतिर्यतिवल्लभा ॥ ७५॥

पुरुषाकृतितत्त्वा च पुरुषार्थप्रदायिनी ।
प्रकृतिः प्रकृतिस्तुल्पा सकृतादेशदक्षिणा ॥ ७६॥

अहङ्कृतिरहन्तत्त्वा महतत्त्वभरालसा ।
बुद्धिर्मनोवेगवती त्वक् चक्षुर् ज्योतिरम्मयी ॥ ७७॥

श्रोत्रतत्त्वा च रसना रसाला रसपायिनी ।
घ्राणी मोहाकुला माद्री वामीशी पाणिपङ्कजा ॥ ७८॥

पादाश्रितधरा॥काशा पायुतत्त्वविचारिणी ।
तपस्तरसिकालिङ्ग्या लिङ्गामृतसुतर्पिता ॥ ७९॥

भगलिङ्गमयीमृर्तिर्भगलिङ्गसुखाश्रया ।
शब्दरूपा शब्दसुखा नादबिन्दुस्वरूपिणी ॥ ८०॥ (७७)

स्पर्शप्रिया स्पर्शतत्त्वा रसतत्त्वा रसालसा । (७८)
गन्धिनी च सुगन्धा च परमाकाररूपिणी ॥ ८१॥

शून्यरूपा शून्यमतिः शून्ययोनिः पराकृतिः ।
वह्निज्वाला महाज्वाला ज्वाललिङ्गनिवासिनी ॥ ८२॥

ज्वालामुखी कोटराक्षी ज्वालाजटिलरूपिणी ।
सलिलेशी जलेशा च हयोरूपा पयस्विनी ॥ ८३॥

पृथिवीपञ्चतत्वेशी षट्त्रिंशत्तत्त्वरूपिणी ।
वसन्तकुसुमश्रीश्च वसन्तर्तुसुखाश्रया ॥ ८४॥

ग्रीष्मज्वाला रविप्रीता वर्षावृष्टिविधायिनी ।
शरत्कुसुमसम्पश्च शारदा सिंहविष्टरा ॥ ८५॥

हेमन्तश्रीर्हैमवती हरिकान्ता हरेश्वरी ।
शिखरश्रीः शशिमुखी शरिकाशुकसेविता ॥ ८६॥

यमुना यमिनी याम्या नर्मदा शतरुद्रिका ।
सरस्वती वेत्रवती रेवा रैवतकाश्रया ॥ ८७॥ (७८)

विपाशा पराहन्त्री च भाग्यदा भगमालिनी । (७९)
ऐरावती सरित्सिन्धुः शतद्रुः शतरुद्रिका ॥ ८८॥

वितस्ता सिन्धुरैन्द्री च विशोका पापनाशिनी ।
चन्द्रवती मधुमती सरयू चामरावती ॥ ८९॥

तापी हैमवती शीस चम्पा चम्पावती कुरू ।
कर्मनाशा च कावेरी कौशिकी कौशिकेश्वरी ॥ ९०॥

शुचिर्हैमवती हैमी गण्डकी देविका दितिः ।
अदितिर्विनता कद्रूः सभागा वीरभागिका ॥ ९१॥

सुधावती चर्मवती चर्मवत्यपि वेणुका ।
रत्नावती मणिमुखा नदीरूपा चिदीश्वरी ॥ ९२॥

वाराणसी शिवपुरी मयापुरी गुडी तथा ।
काञ्ची चोज्जयिनी प्रेय्या मथुराय च दुर्ल्लभा ॥ ९३॥

अयोध्यायां च सेव्या च द्वारिका दुर्गावासिनी ।
उड्डीयानावनिः कुड्या कामरूपनिवासिनी ॥ ९४॥ (७९)

हिङ्गुलापीठ्वासा च शारदापीठवासिनी ।
कुब्जिका पाश्चिमाम्नायवीरपीठनिवासिनि ॥ ९५॥ (८०)

श्यामाविद्या महाकाली दक्षिणाम्नायनायकी ।
उग्रचण्ड्युत्तराकाली उत्तराम्नायनयकी ॥ ९६॥

श्रीमहाषोडशी देवी परोर्ध्वाम्नायनायकी ।
पद्मावती नगविद्या चाधराम्नायनायकी ॥ ९७॥

षडाम्नायेश्वरी देवी पराशक्तिः समातृका ।
अकारनायकी चाम्बा चानन्तानन्दविग्रहा ॥ ९८॥

अम्बिकाम्बालिकानन्दा चाद्रिजाद्रिनिषेविता ।
अलोपाकालितानल्पा चाजिताजसमर्चिता ॥ ९९॥

अलिमाम्सस्वरूपा च अवर्णाकृतिवर्णिनी ।
आद्यात्मरूपिणी चाज्ञा आनन्दरसतर्पिता ॥ १००॥

आकारजितसर्वाशा आपायितपदाश्रया ।
आचारपञ्चकप्रीता आकारक्षरमतृका ॥ १०१॥ (८०)

इन्द्रस्तुत्या महेन्द्राक्षी इन्दिरेन्दीवरप्रदा ।
इडामङ्गलसम्भ्रान्त चेतिहासकथास्मृतिः ॥ १०२॥

इत्यपूजापरस्तृप्तिः इकारक्षरमातृका ।
ईश्वरप्रेयसी इशा ईईकाराक्षराश्रया ॥ १०३॥

उमा चोल्का चेरुहासा चोग्रवामाङ्गवासिनी ।
उल्लासनवरूपोक्षा विक्षारक्षरविग्रहा ॥ १०४॥

ऊष्मा ऊती उरुमति ऊस्वरोहा स्वरोत्तमा ।
ऋभु ऋक्षेश्वरी ऋत्या ऋमात्रा लृकृतिस्तिथा ॥ १०५॥

लृमातृका विभूषाढ्या योण्ठस्वरविनायकी ।
एणांशुमुकुटा चेणि चैणनेत्रा सवर्णिका ॥ १०६॥

ऐङ्कारबीजभूषाढ्या ऐहिकामुष्मिकप्रदा ।
ॐकाररूपिणी और्वा अंस्वरूपा स्वरोत्थिता ॥ १०७॥

अःस्वरुपपरम्ब्रह्मरूपीणी स्वरनायकी ।
कनकाङ्गदभूषा च कनकी कनकावती ॥ १०८॥

कठोराङ्गी कृपाकारा मोक्षदा च कृपावती ।
काश्मीरी काश्यपाकारा कारीका कलिकावती ॥ १०९॥

कादम्बरी कश्मला च कुजस्था कश्मलावती ।
कामेश्वरी काञ्चनाभा कामुकी कामुकावती ॥ ११०॥

काञ्चुकी कुड्मला कन्था केतकी कनकावती ।
कपेश्वरी कोपवती कपिला कपिलावती ॥ १११॥

करञ्जकुञ्जसंस्था च कम्पिला कम्पिलावती ।
केयूरहारशोभाढ्या किंशुकी किंशुकावती ॥ ११२॥

कोकिलालापरसिका कोकिली कोमलावती ।
कलङ्करहिता केश्या कलविङ्ककुलावती ॥ ११३॥

कुलाकुलपदेशानी कुरुकुल्लाधिदेवता ।
ककारमातृकादेवी ककारमातृकावती ॥ ११४॥

खड्गहस्ता खर्पराशी खटिला खटिलावती ।
खेटेश्वरी खगगतिः खड्गिनी खेटकावती ॥ ११५॥ (८२)

खञ्चनाक्षी खञ्जरीठी खंरूपा खञ्चनावती । (८३)
गोप्त्री गोपालवनिता गोदातीत गयावती ॥ ११६॥

गणेशजननी गुर्वी गुणगम्या गुणावती ।
गरुन्मणिर्मरीचिश्च गणना गणकेश्वरी ॥ ११७॥

घुर्घुरा घरटा घारी घटिका घटिकावती ।
घनेश्वरी घनेहा च घनवाहा घनावती ॥ ११८॥

ङान्ता ङवर्णासंस्था च वर्गिणी च ङमातृका ।
चामीकरप्रभा चान्द्री चटुला चटुलावती ॥ ११९॥

चमत्कृतिश्चन्द्रहासा चन्द्रामोदा चलावती ।
चञ्चश्चकोरनयना चकोरी कोरकावती ॥ १२०॥

चलत्पवनवेगा च चलिता चुलुकावती ।
छत्रेश्वरी छत्रधारा छात्रेक्षा छत्रिकावती ॥ १२१॥

छिन्नमस्ता छिन्नभूषा छटिला छटिलावती ।
जप्या जेया जयकरी जीवान्ता जीवनावती ॥ १२२॥ (८३)

जगज्जैत्रा जगद्रक्षा जगती जयिकावती । (८४)
जटिला जङ्गमेशानी जम्भाली जम्भलावती ॥ १२३॥

झङ्कारीर्जलदा छाया झिञ्झिणी झिञ्झिणावती ।
ञणुरूपा ञवर्णेशी ञकारा ञणिणावती ॥ १२४॥

टङ्कायुधा टिण्टिणिका टाङ्कारी टङ्कणावती ।
ठाकुरी ठकुरेशानी ठाक्षरा ठाक्षरावती ॥ १२५॥

डिण्डीरवल्लभा डीणा डकारा डिण्डिमावती ।
ढत्कृतिर्ढुण्ढुपीढाक्षी ढकारमातृकावती ॥ १२६॥

णिणीवामा णवर्णेशी णवर्णाक्षरमातृका ।
तपनी तापनी त्र्यक्षी तपनीयसमप्रभा ॥ १२७॥

तोतुला तिलकद्योतिस्तोटिका तिलकावती ।
तौटिल्पराहिता तामी तमिका तुटिलावती ॥ १२८॥

तामरी तोमरकरा तौतिली तुलसी तुरी ।
तटाकधरणी तुट्यास्तुटिस्तुम्बुरुनिःस्वना ॥ १२९॥ (८४)

ताण्डवीपरमप्रीता तुण्डघोणा तुलावती । (८५)
तरी तामरसद्योतिस्तरणी तरुणावती ॥ १३०॥

त्रुटन्माला त्रुटिहारा त्रपाला चपलावती ।
स्थालिका स्थाण्डिला स्थाणुः स्थविरा स्थविरावती ॥ १३१॥

दमनी दमदा दारा दम्भोलीभृद्वरप्रदा ।
दण्डहस्ता दयार्द्रा च दोलारूढा दुरावती ॥ १३२॥

दुन्दुनी दुन्दुशमनी दाम्भिकी दाम्भिकावती ।
दीनैकजननी दान्ता दिण्डिनी दण्डकावती ॥ १३३॥

द्रोहिणी द्रोहदा हर्त्री द्रुहिका द्रुहिकावती ।
द्राक्षारसप्रिया द्रोता दकारक्षरमातृका ॥ १३४॥

धन्या धनदसेव्या च धर्मिला धर्मिलावती ।
नर्मकर्मकरी नाली नलिनी नलिनावती ॥ १३५॥

नरनारीजनस्तुत्या नरनारायणप्रिया ।
नटेश्वरी नाट्यकरी नटिनी नटिकावती ॥ १३६॥

नागरजेन्द्रद्रयिता नागरी नागरावती ।
परम्परापीवराङ्गी पाठकी पीठिकावती ॥ १३७॥ (८६)

पाठा पदाम्बरधरा पदिनी पद्दिनावती ।
पदोदकाप्रिया पात्री पात्रजा पात्रिकावती ॥ १३८॥

परात्मिका परम्ब्राह्मी परमेश्वरवल्लभा ।
फुण्टिका फाण्टजा फान्ता फट्वर्णाक्षरमातृका ॥ १३९॥

बलन्धुरा बलकरी बलिदानवनाशिनी ।
बलोत्तरा बन्धकरी बन्धकी बन्धकावती ॥ १४०॥

बन्धुजा बान्धवप्रीता बर्बरी बर्बरावती ।
बगोला बन्धमुक्ता च बालकी बगलावती ॥ १४१॥

भगरूपा भगोल्लासा भागजा च भगावती ।
भगलिङ्गरसास्वादा भगलिङ्गामृतात्मिका ॥ १४२॥

भगरूपारतप्रीता भगिला भगलावती ।
मुद्रिका मोहमुद्रा च नवमुद्राप्रकाशिनी ॥ १४३॥

माद्यक्षीदुरसाक्षीवा मन्दुरा मोदकावती ।
मञ्जूषिका मञ्जुरवा मधुयष्टिर्मदावती ॥ १४४॥ (८६)

मधुमत्ता मदोद्धसा मोदकी मोदकावती । (८७)
मोदकाहारवरदा मोदिरा मद्रिकावती ॥ १४५॥

मनोवती मानसिकी मेठिका मण्ठिकावती ।
मैनाकवरदा मेधा मेरुजा मीनकावती ॥ १४६॥

यज्ञेश्वरीप्रिया यज्ञफलदा यज्ञकावती ।
यजमानप्रिया याज्ञयाजकी यज्ञकावती ॥ १४७॥

यष्टिहस्ता यन्त्रकरी याष्टिकी याष्टिकावती ।
यादस्पतिस्तुता योगजननी जनकावती ॥ १४८॥

रात्रिञ्चरक्षयकरी रात्रेश्वरनिषेविता ।
रोगकेहारिणी रावी रोलम्बा मधुरस्वना ॥ १४९॥

राजपूजा रटाला च रजसी राजिलावती ।
रजस्वला रजोरूपा रेतिजा रेतिलावती ॥ १५०॥

लक्ष्मिर्लालाकरी लोला लाङ्गलिशी लुलावती ।
लाक्ष्रसप्रभालुता लाङ्गलायुधसेविता ॥ १५१॥ (८७)

ललज्जिह्वा च लोलाक्षी लास्यहास्य विचक्षणा । (८८)
लम्बकेशावली लम्बरसना लम्बिकावती ॥ १५२॥

वशिनी वंशजा वंशी वसतिर्वशिकावती ।
शार्दूलचर्मवसना शम्बूककलिकावती ॥ १५२॥

शिर्दूलमध्या सारेशी शमदा शमिकावती ।
शौर्यप्रदा सूरमाता शौरिकी शौरिकावती ॥ १५३॥

षोडशी षोडशकला षडङ्गा षोडशाक्षरी ।
सतीमाता सत्रसाला सारसी सरसावती ॥ १५४॥

सुरसङ्घार्चिता सभ्या सभासेव्या सभावती ।
समस्तसुख सौभाग्या समस्त दुरितापहा ॥ १५५॥

समस्तसाधकस्तुत्या सर्वमङ्गलदायिनी ।
सरोजिनीधवद्योतिः सागरैकसुतासुरा ॥ १५६॥

सुरापानरसाला च सरला सरलावती ।
हूहूप्रिया च हुं बीजा हरिणी नयनाहुतिः ॥ १५७॥

होतृप्रिया हव्यभक्ष्या हविषा हविषावती ।
हालाहलप्रिया होला हलिनी हटिलावती ॥ १५८॥

होममाला हरिप्रीता हकाराक्षरमातृका ।
हयुषा हाटकद्योतिर्हेमकान्तिर्हलावती ॥ १५९॥

लक्षःस्वरूपा सदसच्चिदानन्देश्वरेश्वरी ।
दयावती सत्यवती यशोवत्यमरावती ॥ १६०॥

प्रभावती धनवती क्रियावत्यकलावती ।
मोहवती महवती स्तुवन्ती मल्लिकावती ॥ १६१॥

पार्वती पावनवती देवता श्रीधरावती ।
ॐ ह्रीं श्रीं ब्लूं च फट् स्वाहा पद्मा पद्मावतीश्वरी ॥ १६२॥

इति नाम्नां सहस्त्रं ते कथितं वीरवन्दिते ।
समस्तमतृकापूर्णसर्वक्षतु मनोहरे ॥ १६३॥

समस्ततिथिसम्पुर्णं मूलमन्त्रैकसाधनम् ।
देवि गुह्यतमं गुह्यं भवसागरतारणम् ॥ १६४॥

पापापहं महापुण्यं पुण्यदं पुण्यवर्धनम् ।
ब्रह्महत्यादिपापानां प्रायश्चित्तफलप्रदम् ॥ १६५॥

यःपठेत्पाठयेद्वापि श्रावयेद्वा श‍ृणेति यः ।
स लक्ष्मीभाजनं वीरो यशस्वी कुलनायकः ॥ १६६॥

तेजसः सुर्यसङ्काशो यशसः राघवोपमः ।
वलवान् वायुसदॄशो वागीशसदृशो गिरः ॥ १६७॥

नीत्या भार्गवसङ्काशो जपेन च विभूपमः ।
सौन्दर्येण स्मरः साक्षाच्छोभया च शशिप्रभः ॥ १६८॥

विभवेन शिवः साक्षाच्छ्रिया वैश्रवणोपमः ।
भृङ्गिरीज्योपमो भक्त्या शौर्येणेन्द्रोपमो भुवि ॥ १६९॥

बहुनोक्तेन किं देवि स साक्षाद्भैरवोपमः ।
यः पठेद्वीरपूजायामानन्दरसघूर्णितः ॥ १७०॥

दशवारं त्रिवारं वा प्रयोगार्हो भवेत्तु सः ।
श्मशाने चक्रपूजायां यः पठेच्छक्तिसन्निधौ ॥ १७१॥

स पुरश्चरणैकस्य फलमश्नाति साधकः । (९०)
यः पठेच्छक्तिभोगान्ते जप्त्वा मूलं दशांशतः ॥ १७२॥ (९१)

तस्य तत्र शयानस्य देवी दर्शनमेष्यति ।
यः पठेछून्यसदने मदिरानन्दनिर्भरः ॥ १७३॥

त्रिवारं दशधा जप्त्वा स भवेद्विभवास्पदम् ।
सर्पं दृष्ट्वा जपेन्मूलं पठेन्नामसहस्रकम् ॥ १७४॥

अष्टगन्धेन पुण्येन मातृकावेष्टितं लिखेत् ।
रक्ततन्तुनिबद्धं च लाक्षया परिवेष्टयेत् ॥ १७५॥

सौवर्णेनाथ संवेष्ट्य पञ्चगव्येन शोधयेत् ।
कुमारीपूजनं कृत्वा धारयेन्मूर्ध्नि वा भुजे ॥ १७६॥

योषिद्वामकरेवद्ध्वा पुरुषो दक्षिणे भुजे ।
रणे रिपून् जयेद्बीरो मघवत्तुल्पविक्रमान् ॥ १७७॥

जित्वा समस्तधरणीं सार्वभौमो भविष्यति ।
वन्धापि लभते पुत्रान् मृतवत्सा चिरायुषः ॥ १७८॥

काकवन्ध्या पूर्णगर्भा पुत्रं प्राप्नोति निश्चितम् । (९१)
भौमवारे जपेद्विद्यां पठेन्नामसहस्रकम् ॥ १७९॥ (९२)

भजेद्रामां रतां ते तु लभेत्कामान्यथेप्सितान् ।
सङ्क्रान्तौ भूमिकम्पे वा ग्रहणे चन्द्रसूर्ययोः ॥ १८०॥

त्रिवारं साधको देवि पठेन्नामसहस्रकम् ।
धनवान् जयवांल्लोके भवेद्भैरव एव सः ॥ १८१॥

श्मशानेषु जपेद्विद्यां पठेत्कवचमुत्तमम् ।
मन्त्रनामसहस्रं च स्तोत्रं परमदुर्लभम् ॥ १८२॥

इहलोकेश्रियं भुक्त्वा परत्रेष्टं पदं लभेत् ।
इति पद्मावती देव्या मन्त्रनामसहस्रकम् ॥ १८३॥

रहस्यं सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् ।
तत्त्वात्तत्त्वतमं गोप्यं तन्त्रयन्त्रालयं परम् ॥ १८४॥

अदातव्यं कुचैलाय निन्दकाय दुरात्मने ।
वीरलोकैकभ्रष्टाय वीरनिन्दापराय च ॥ १८५॥

गुरुभक्तिविहीनाय परशक्तिरताय च ।
अभक्ताय न दातव्यं न दातव्यं महेश्वरि ॥ १८६॥ (९२)

देयं शिष्याय शान्ताय दीक्षिताय परात्मने । (९३)
तस्य वित्तर्धिविभवे भोगमोक्षादि सिद्धयः ॥ १८७॥

इदं सारं हि तन्त्राणां मन्त्राणां मन्त्रतत्त्वकम् ।
पद्मावती प्रियतरं मन्त्रनामसहस्रकम् ॥ १८९॥

गुह्यं गोप्यतरं गोप्यं गुह्याद्गुह्यतमोत्तमम् ।
सर्वस्वं मे रहस्यं मे गोपनीयं स्वयोनिवत् ॥ १९०॥

इति श्रीदेवीयमले तन्त्रे उमामहेश्वरसंवादे षडाम्नायप्रदीपिकायां
पद्मावतीसहस्रनामस्तोत्रं समाप्तम् ॥
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️

2....🌹🌹🌹पद्मावतीकवचम् 🌹🌹🌹

श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् ।
वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥ १॥

गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् ।
सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥ २॥

विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति ।
मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥ ३॥

अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् ।
विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥ ४॥

इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः ।
शुक्रो दैत्यगुरुर्देवि यः पठेद्श्रावयेदपि ॥ ५॥

धारयेन्मूर्ध्नि वा बाहौ सभवेद्भोगमोक्षभाक् ।
कवचस्यास्य देवेशि सदाशिव ऋषिरुढतः ॥ ६॥

त्रिष्टुप छन्द इतिख्यातं देवी पद्मावती स्मृता ।
रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥ ७॥

भोगापवर्ग सिध्यर्थं धारयेविनियोगकः ।

ॐ अस्य श्रीपद्मावतीवज्रपञ्जरकवचस्य श्रीसदाशिवऋषिः
त्रिष्टुपछन्दः श्रीसर्वज्ञेश्वरसहिता श्रीपद्मावतीदेवता
श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं श्रीभोगापवर्गसिद्ध्यर्थं
कवचेपाठेधारणे विनियोगः ॥

ॐ ह्रीं श्रीं मे शिरः पातु राज्यलक्ष्मीः शिवप्रिया ।
क्लीं ब्लूं फट् पातु नेत्रे महालक्ष्मीर्हरिप्रिया ॥ ८॥

ॐ ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना ।
दयावती पातु नासां पातु सत्यवती मुखम् ॥ ९॥

कण्ठं यशोवती पातु स्कन्धौपात्वमरावती ।
प्रभावती भुजौ पातु पायाद्वनवती करौ ॥ १०॥

वक्षः क्रियावती पातु स्तनौ पातुमरावती ।
कुक्षिं मे कमला पातु नाभिं मे विमलावतु ॥ ११॥

पार्श्वौममावृतान्माला विशालाक्षीं कटिं मम ।
पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥ १२॥

हारिणी पातु मे मेढ्रे गुदं हालाचतान्मम ।
ममोरू बालिका पातु जानू मे कोमलावतु ॥ १३॥

बलाममावताज्जङ्घे गुल्फौ सेव्याद्बलाकिनी ।
पादौ मे शाकिनी पातु लाकिनी नखरान्मम ॥ १४॥

पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः ।
शिरसः पादपर्यन्तं खेचरी सकलं वपुः ॥ १५॥

पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम् ।
पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥ १६॥

वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु ।
ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥ १७॥

असिताङ्गः प्रभातेव्यान्मध्याह्ने रुरुभैरवः ।
निशान्तेऽवतुसोन्मत्तः सर्वदामां कपालकः ॥ १८॥

रात्रिर्दिनं भीषणेशः संहारः सर्वतोऽवतु ।
सर्वतः सर्वदा सत्यं रणे राजभयादिषु ॥ १९॥

पातु मां सकलत्रं च देवी पद्मावती परा ।
इन्द्रोमे कमलां पातु पातु वह्नि भयाच्चमाम् ॥ २०॥

धर्मराजोऽवताद्वर्मं रक्षोभीतिषुनिन्दतिः ।
वरुणः सलिला पातु कल्पान्तपवनान्मरुत् ॥ २१॥

धनं धनपतिः पायादैश्वर्य परमेश्वरः ।
ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः ॥ २२॥

सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः ।
ॐ ॐ ॐ वं वं ॐ विषाद्विषधरात्पद्मावती पातुमाम् ॥ २३॥

ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्परापातु माम् ।
श्रीं श्रीं श्रीं श श शा शशाङ्कमुकुटः सर्वज्ञनाथोऽवतु ॥ २४॥

क्लीं क्लीं क्लीं कलिपावतोरिपुभयान्नागेन्द्रभूनायकी ।
इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।
सर्वमन्त्रमयं सिद्धं सर्वदेवीमयं परम् ॥ २५॥

सर्व सम्मोहनं वर्म सर्वासा परिपूरकम् ।
धनदं कीर्तिदं देवि सर्वसारस्वतप्रदम् ॥ २६॥

सर्वपूजारहस्यं च सर्वयज्ञफलप्रदम् ।
सर्वैश्वर्यप्रदं तत्त्वं सर्वमन्त्ररहस्यकम् ॥ २७॥

यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि ।
सवाग्मीधनवांल्लोके विद्यया गुरूसन्निभः ॥ २८॥

ऐश्वर्येण महेशस्तु श्रियावैश्रवणोपमः ।
बलेन वायुःसदृशोनीत्या भार्गवसन्निभः ॥ २९॥

जयवान् रामसदृशो दययाविष्णुदेवसः ।
बहुनोक्तेन किं देवि यः पठेद्धारयेदिदम् ॥ ३०॥

इहलोके रिपूञ्जित्वा प्राप्नुयान्निश्चलां श्रियम् ।
रवौभूर्जे लिखेद्वर्म मूलमन्त्रमयं शिवे ॥ ३१॥

सयन्त्रं वाष्टगन्धेन मातृकाक्षरवेष्टितम् ।
श्वेतसूत्रेण संवेष्ट्य लाक्षयापरिवेष्टयेत् ॥ ३२॥

सौवर्णेनाथ संवेष्ट्य पूजयेद्यन्त्रराजवत् ।
धारयन् मूर्ध्निवाबाहौयोषिद्वामकरेतथा ॥ ३३॥

किं किं न साधयेद्वीरो भवेद्भैरवसन्निभः ।
वन्ध्याप्रसूयते पुत्रान् काकवन्ध्याचिरायुषः ॥ ३४॥

मृतवत्सापिदेवेशि लभेत्पुत्रकुलोत्तमान् ।
रणेरिपूञ्जयेद्वीरः शय्यराज्यमकण्टकम् ॥ ३५॥

भुक्त्वाभोगां लभेदन्ते परं भागवतं पदम् ।
इदं रहस्यमेशानि तवभक्त्यामयेरितम् ॥ ३६॥

अदातव्यमभक्ताय गोपनीयं स्वयोनिवत् ।

इति श्रीदेवीयामलतन्त्रे षडाम्नाय प्रदीपिकायां
पद्मावतीकवचं सम्पूर्णम् ॥
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Aacharya Goldie Madan
Whats app +16475102650 and +919717032324

Comments

Popular posts from this blog

vashikaran mohini and solution to all problems

BAGLAMUKHI VASHIKARAN MOHINI MANTRA

Baglamukhi jayanti sadhna